Original

एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् ।द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् ॥ २२ ॥

Segmented

एकेन अस्य धनुष्मन्तम् बाहुम् देहाद् अपातयत् द्वितीयेन सनाराचम् भुजम् भूमौ न्यपातयत्

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
धनुष्मन्तम् धनुष्मत् pos=a,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
देहाद् देह pos=n,g=n,c=5,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
सनाराचम् सनाराच pos=a,g=m,c=2,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan