Original

तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः ।यथा निरहरद्वीरस्तन्मे निगदतः शृणु ॥ २१ ॥

Segmented

तस्य असून् पावक-स्पर्शैः सौमित्रिः पत्त्रिभिस् त्रिभिः यथा निरहरद् वीरस् तन् मे निगदतः शृणु

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
असून् असु pos=n,g=m,c=2,n=p
पावक पावक pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
पत्त्रिभिस् पत्त्रिन् pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
यथा यथा pos=i
निरहरद् निर्हृ pos=v,p=3,n=s,l=lan
वीरस् वीर pos=n,g=m,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot