Original

सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः ।असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् ॥ २० ॥

Segmented

सौमित्रि-शर-संस्पर्शात् रावणिः क्रोध-मूर्छितः असृजत् लक्ष्मणाय अष्टौ शरान् आशीविष-उपमान्

Analysis

Word Lemma Parse
सौमित्रि सौमित्रि pos=n,comp=y
शर शर pos=n,comp=y
संस्पर्शात् संस्पर्श pos=n,g=m,c=5,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
असृजत् सृज् pos=v,p=3,n=s,l=lan
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p