Original

तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे ।रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे ॥ २ ॥

Segmented

तौ वीरौ शर-जालेन बद्धौ इन्द्रजित् रणे रेजतुः पुरुष-व्याघ्रौ शकुन्तौ इव पञ्जरे

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
बद्धौ बन्ध् pos=va,g=m,c=2,n=d,f=part
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
रेजतुः राज् pos=v,p=3,n=d,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
शकुन्तौ शकुन्त pos=n,g=m,c=1,n=d
इव इव pos=i
पञ्जरे पञ्जर pos=n,g=n,c=7,n=s