Original

अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः ।सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः ॥ १९ ॥

Segmented

अविध्यद् इन्द्रजित् तीक्ष्णैः सौमित्रिम् मर्म-भेदिन् सौमित्रिः च अनल-स्पर्शैः अविध्यद् रावणिम् शरैः

Analysis

Word Lemma Parse
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
pos=i
अनल अनल pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
रावणिम् रावणि pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p