Original

तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः ।अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ॥ १८ ॥

Segmented

तयोः समभवद् युद्धम् तदा अन्योन्यम् जिगीषतोः अतीव चित्रम् आश्चर्यम् शक्र-प्रह्लादयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जिगीषतोः जिगीष् pos=va,g=m,c=6,n=d,f=part
अतीव अतीव pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=a,g=n,c=1,n=s
शक्र शक्र pos=n,comp=y
प्रह्लादयोः प्रह्लाद pos=n,g=m,c=6,n=d
इव इव pos=i