Original

अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् ।शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः ॥ १७ ॥

Segmented

अकृत-आह्निकम् एव एनम् जिघांसुः जित-काशिनम् शरैः जघान संक्रुद्धः कृत-सञ्ज्ञः ऽथ लक्ष्मणः

Analysis

Word Lemma Parse
अकृत अकृत pos=a,comp=y
आह्निकम् आह्निक pos=n,g=m,c=2,n=s
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
काशिनम् काशिन् pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s