Original

इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः ।निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति ॥ १५ ॥

Segmented

इन्द्रजित् कृत-कर्मा तु पित्रे कर्म तदा आत्मनः निवेद्य पुनः आगच्छत् त्वरया आजि-शिरः प्रति

Analysis

Word Lemma Parse
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
पित्रे पितृ pos=n,g=m,c=4,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तदा तदा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
निवेद्य निवेदय् pos=vi
पुनः पुनर् pos=i
आगच्छत् आगम् pos=va,g=m,c=1,n=s,f=part
त्वरया त्वरा pos=n,g=f,c=3,n=s
आजि आजि pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
प्रति प्रति pos=i