Original

सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा ।मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः ॥ १३ ॥

Segmented

सुग्रीव-जाम्बवन्त् च हनूमान् अङ्गदस् तथा मैन्द-द्विविद-नीलाः च प्रायः प्लवग-सत्तमाः

Analysis

Word Lemma Parse
सुग्रीव सुग्रीव pos=n,comp=y
जाम्बवन्त् जाम्बवन्त् pos=n,g=m,c=1,n=d
pos=i
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अङ्गदस् अङ्गद pos=n,g=m,c=1,n=s
तथा तथा pos=i
मैन्द मैन्द pos=n,comp=y
द्विविद द्विविद pos=n,comp=y
नीलाः नील pos=n,g=m,c=1,n=p
pos=i
प्रायः प्रायस् pos=i
प्लवग प्लवग pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p