Original

अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत ।भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति ॥ ११ ॥

Segmented

अनेन स्पृष्ट-नयनः भूतानि अन्तर्हितानि उत भवान् द्रक्ष्यति यस्मै च भवान् एतत् प्रदास्यति

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
स्पृष्ट स्पृश् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
अन्तर्हितानि अन्तर्धा pos=va,g=n,c=2,n=p,f=part
उत उत pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
यस्मै यद् pos=n,g=m,c=4,n=s
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt