Original

मार्कण्डेय उवाच ।तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ ।बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा ॥ १ ॥

Segmented

मार्कण्डेय उवाच तौ उभौ पतितौ दृष्ट्वा भ्रातरौ अमित-ओजस् बबन्ध रावणिः भूयः शरैः दत्त-वरैः तदा

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
पतितौ पत् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=d
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
रावणिः रावणि pos=n,g=m,c=1,n=s
भूयः भूयस् pos=i
शरैः शर pos=n,g=m,c=3,n=p
दत्त दा pos=va,comp=y,f=part
वरैः वर pos=n,g=m,c=3,n=p
तदा तदा pos=i