Original

विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः ।तुण्डेन च नलस्तत्र पटुशः पनसेन च ॥ ८ ॥

Segmented

विरूपाक्षेण सुग्रीवस् तारेण च निखर्वटः तुण्डेन च नलः तत्र पटुशः पनसेन च

Analysis

Word Lemma Parse
विरूपाक्षेण विरूपाक्ष pos=n,g=m,c=3,n=s
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
तारेण तार pos=n,g=m,c=3,n=s
pos=i
निखर्वटः निखर्वट pos=n,g=m,c=1,n=s
तुण्डेन तुण्ड pos=n,g=m,c=3,n=s
pos=i
नलः नल pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
पटुशः पटुश pos=n,g=m,c=1,n=s
पनसेन पनस pos=n,g=m,c=3,n=s
pos=i