Original

राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम् ।बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम् ॥ ६ ॥

Segmented

राघवः तु अभिनिर्याय व्यूढ-अनीकम् दशाननम् बार्हस्पत्यम् विधिम् कृत्वा प्रत्यव्यूहन् निशाचरम्

Analysis

Word Lemma Parse
राघवः राघव pos=n,g=m,c=1,n=s
तु तु pos=i
अभिनिर्याय अभिनिर्या pos=vi
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकम् अनीक pos=n,g=m,c=2,n=s
दशाननम् दशानन pos=n,g=m,c=2,n=s
बार्हस्पत्यम् बार्हस्पत्य pos=a,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रत्यव्यूहन् प्रतिव्यूह् pos=v,p=3,n=s,l=lan
निशाचरम् निशाचर pos=n,g=m,c=2,n=s