Original

अमृष्यमाणः सबलो रावणो निर्ययावथ ।व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत् ॥ ५ ॥

Segmented

अमृष्यमाणः सबलो रावणो निर्ययौ अथ व्यूह्य च औशनसम् व्यूहम् हरीन् सर्वान् अहारयत्

Analysis

Word Lemma Parse
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
सबलो सबल pos=a,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
अथ अथ pos=i
व्यूह्य व्यूह् pos=vi
pos=i
औशनसम् औशनस pos=a,g=m,c=2,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
हरीन् हरि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अहारयत् हारय् pos=v,p=3,n=s,l=lan