Original

ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः ।निहताः सर्वशो राजन्महीं जग्मुर्गतासवः ॥ ४ ॥

Segmented

ते दृश्यमाना हरिभिः बलिभिः दूर-पातिन् निहताः सर्वशो राजन् महीम् जग्मुः गतासवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दृश्यमाना दृश् pos=va,g=m,c=1,n=p,f=part
हरिभिः हरि pos=n,g=m,c=3,n=p
बलिभिः बलिन् pos=a,g=m,c=3,n=p
दूर दूर pos=a,comp=y
पातिन् पातिन् pos=a,g=m,c=3,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्वशो सर्वशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महीम् मही pos=n,g=f,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
गतासवः गतासु pos=a,g=m,c=1,n=p