Original

पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः ।प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ॥ २ ॥

Segmented

पर्वणः पूतनो जम्भः खरः क्रोध-वशः हरिः प्ररुजः च अरुजः च एव प्रघसः च एवमादयः

Analysis

Word Lemma Parse
पर्वणः पर्वण pos=n,g=m,c=1,n=s
पूतनो पूतन pos=n,g=m,c=1,n=s
जम्भः जम्भ pos=n,g=m,c=1,n=s
खरः खर pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वशः वश pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
प्ररुजः प्ररुज pos=n,g=m,c=1,n=s
pos=i
अरुजः अरुज pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रघसः प्रघस pos=n,g=m,c=1,n=s
pos=i
एवमादयः एवमादि pos=a,g=m,c=1,n=p