Original

तेषां बलवतामासीन्महास्त्राणां समागमः ।विव्यथुः सकला येन त्रयो लोकाश्चराचराः ॥ १४ ॥

Segmented

तेषाम् बलवताम् आसीन् महा-अस्त्रानाम् समागमः विव्यथुः सकला येन त्रयो लोकाः चराचराः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
बलवताम् बलवत् pos=a,g=m,c=6,n=p
आसीन् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
अस्त्रानाम् अस्त्र pos=n,g=m,c=6,n=p
समागमः समागम pos=n,g=m,c=1,n=s
विव्यथुः व्यथ् pos=v,p=3,n=p,l=lit
सकला सकल pos=a,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
त्रयो त्रि pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
चराचराः चराचर pos=a,g=m,c=1,n=p