Original

विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् ।खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः ॥ १३ ॥

Segmented

विभीषणः प्रहस्तम् च प्रहस्तः च विभीषणम् खग-पत्रैः शरैस् तीक्ष्णैः अभ्यवर्षद् गत-व्यथः

Analysis

Word Lemma Parse
विभीषणः विभीषण pos=n,g=m,c=1,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
pos=i
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
pos=i
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
खग खग pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
शरैस् शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अभ्यवर्षद् अभिवृष् pos=v,p=3,n=s,l=lan
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s