Original

तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः ।इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः ॥ १२ ॥

Segmented

तथा एव इन्द्रजित् यत्तम् लक्ष्मणो मर्म-भेदिन् इन्द्रजित् च अपि सौमित्रिम् बिभेद बहुभिः शरैः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=2,n=s
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
बहुभिः बहु pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p