Original

रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः ।निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः ॥ ११ ॥

Segmented

रावणो रामम् आनर्छत् शक्ति-शूल-असि-वृष्टिभिः निशितैः आयसैस् तीक्ष्णै च अपि चापि

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
शक्ति शक्ति pos=n,comp=y
शूल शूल pos=n,comp=y
असि असि pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
आयसैस् आयस pos=a,g=m,c=3,n=p
तीक्ष्णै रावण pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
चापि राघव pos=n,g=m,c=1,n=s