Original

स संप्रहारो ववृधे भीरूणां भयवर्धनः ।लोमसंहर्षणो घोरः पुरा देवासुरे यथा ॥ १० ॥

Segmented

स सम्प्रहारो ववृधे भीरूणाम् भय-वर्धनः लोम-संहर्षणः घोरः पुरा देवासुरे यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारो सम्प्रहार pos=n,g=m,c=1,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
संहर्षणः संहर्षण pos=a,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
यथा यथा pos=i