Original

कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् ।कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत ॥ ८ ॥

Segmented

कृष्णानाम् मुख-पुण्ड्रानाम् ऋक्षाणाम् भीम-कर्मणाम् कोटि-शत-सहस्रेण जाम्बवान् प्रत्यदृश्यत

Analysis

Word Lemma Parse
कृष्णानाम् कृष्ण pos=a,g=n,c=6,n=p
मुख मुख pos=n,comp=y
पुण्ड्रानाम् पुण्ड्र pos=n,g=m,c=6,n=p
ऋक्षाणाम् ऋक्ष pos=n,g=m,c=6,n=p
भीम भीम pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
कोटि कोटि pos=n,comp=y
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan