Original

तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ ।चारौ वानररूपेण तौ जग्राह विभीषणः ॥ ५२ ॥

Segmented

तत्र आस्ताम् रावण-अमात्यौ राक्षसौ शुक-सारणौ चारौ वानर-रूपेण तौ जग्राह विभीषणः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
रावण रावण pos=n,comp=y
अमात्यौ अमात्य pos=n,g=m,c=1,n=d
राक्षसौ राक्षस pos=n,g=m,c=1,n=d
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=1,n=d
चारौ चार pos=n,g=m,c=1,n=d
वानर वानर pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
तौ तद् pos=n,g=m,c=2,n=d
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
विभीषणः विभीषण pos=n,g=m,c=1,n=s