Original

गन्धमादनवासी तु प्रथितो गन्धमादनः ।कोटीसहस्रमुग्राणां हरीणां समकर्षत ॥ ५ ॥

Segmented

गन्धमादन-वासी तु प्रथितो गन्धमादनः कोटि-सहस्रम् उग्राणाम् हरीणाम् समकर्षत

Analysis

Word Lemma Parse
गन्धमादन गन्धमादन pos=n,comp=y
वासी वासिन् pos=a,g=m,c=1,n=s
तु तु pos=i
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s
कोटि कोटि pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
उग्राणाम् उग्र pos=a,g=m,c=6,n=p
हरीणाम् हरि pos=n,g=m,c=6,n=p
समकर्षत संकृष् pos=v,p=3,n=s,l=lan