Original

नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि ।रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ॥ ४५ ॥

Segmented

नलसेतुः इति ख्यातो यो अद्य अपि प्रथितो भुवि रामस्य आज्ञाम् पुरस्कृत्य धार्यते गिरि-संनिभः

Analysis

Word Lemma Parse
नलसेतुः नलसेतु pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
रामस्य राम pos=n,g=m,c=6,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
धार्यते धारय् pos=v,p=3,n=s,l=lat
गिरि गिरि pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s