Original

स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि ।सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥ ४२ ॥

Segmented

स यत् काष्ठम् तृणम् वा अपि शिलाम् वा क्षेप्स्यते मयि सर्वम् तद् धारयिष्यामि स ते सेतुः भविष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यत् यत् pos=i
काष्ठम् काष्ठ pos=n,g=n,c=2,n=s
तृणम् तृण pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
शिलाम् शिला pos=n,g=f,c=2,n=s
वा वा pos=i
क्षेप्स्यते क्षिप् pos=v,p=3,n=s,l=lrt
मयि मद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
धारयिष्यामि धारय् pos=v,p=1,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सेतुः सेतु pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt