Original

यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया ।अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् ॥ ४० ॥

Segmented

यदि दास्यामि ते मार्गम् सैन्यस्य व्रजतो अन्ये अपि आज्ञापयिष्यन्ति माम् एवम् धनुषो बलात्

Analysis

Word Lemma Parse
यदि यदि pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
व्रजतो व्रज् pos=va,g=m,c=6,n=s,f=part
अन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
आज्ञापयिष्यन्ति आज्ञापय् pos=v,p=3,n=p,l=lrt
माम् मद् pos=n,g=,c=2,n=s
एवम् एवम् pos=i
धनुषो धनुस् pos=n,g=n,c=6,n=s
बलात् बल pos=n,g=n,c=5,n=s