Original

षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत ।गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ॥ ४ ॥

Segmented

षष्टि-कोटि-सहस्राणि प्रकर्षन् प्रत्यदृश्यत गोलाङ्गूलो महा-राज गवाक्षो भीम-दर्शनः

Analysis

Word Lemma Parse
षष्टि षष्टि pos=n,comp=y
कोटि कोटि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
प्रकर्षन् प्रकृष् pos=va,g=m,c=1,n=s,f=part
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
गोलाङ्गूलो गोलाङ्गूल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गवाक्षो गवाक्ष pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s