Original

नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव ।शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर ॥ ३९ ॥

Segmented

न इच्छामि प्रतिघातम् ते न अस्मि विघ्न-करः तव शृणु च इदम् वचो राम श्रुत्वा कर्तव्यम् आचर

Analysis

Word Lemma Parse
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
प्रतिघातम् प्रतिघात pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
विघ्न विघ्न pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
कर्तव्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
आचर आचर् pos=v,p=2,n=s,l=lot