Original

इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः ।उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः ॥ ३८ ॥

Segmented

इति एवम् ब्रुवतः श्रुत्वा रामस्य वरुणालयः उवाच व्यथितो वाक्यम् इति बद्धाञ्जलिः स्थितः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
श्रुत्वा श्रु pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
वरुणालयः वरुणालय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इति इति pos=i
बद्धाञ्जलिः बद्धाञ्जलि pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part