Original

यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् ।शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः ॥ ३७ ॥

Segmented

यदि एवम् याचतो मार्गम् न प्रदास्यति मे भवान् शरैः त्वा शोषयिष्यामि दिव्य-अस्त्र-प्रतिमन्त्रितैः

Analysis

Word Lemma Parse
यदि यदि pos=i
एवम् एवम् pos=i
याचतो याच् pos=va,g=m,c=6,n=s,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
pos=i
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
शोषयिष्यामि शोषय् pos=v,p=1,n=s,l=lrt
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
प्रतिमन्त्रितैः प्रतिमन्त्रय् pos=va,g=m,c=3,n=p,f=part