Original

कौसल्यामातरित्येवमाभाष्य मधुरं वचः ।इदमित्याह रत्नानामाकरैः शतशो वृतः ॥ ३४ ॥

Segmented

इति एवम् आभाष्य मधुरम् वचः इदम् इति आह रत्नानाम् आकरैः शतशो वृतः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
आभाष्य आभाष् pos=vi
मधुरम् मधुर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
आकरैः आकर pos=n,g=m,c=3,n=p
शतशो शतशस् pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part