Original

अहं त्विमं जलनिधिं समारप्स्याम्युपायतः ।प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः ॥ ३० ॥

Segmented

अहम् तु इमम् जलनिधिम् समारप्स्यामि उपायतस् प्रतिशेष्यामि उपवस् दर्शयिष्यति माम् ततः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
जलनिधिम् जलनिधि pos=n,g=m,c=2,n=s
समारप्स्यामि समारभ् pos=v,p=1,n=s,l=lrt
उपायतस् उपायतस् pos=i
प्रतिशेष्यामि प्रतिशी pos=v,p=1,n=s,l=lrt
उपवस् उपवस् pos=va,g=m,c=1,n=s,f=part
दर्शयिष्यति दर्शय् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
ततः ततस् pos=i