Original

कोटीशतवृतौ चापि गजो गवय एव च ।वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ॥ ३ ॥

Segmented

कोटि-शत-वृतौ च अपि गजो गवय एव च वानर-इन्द्रौ महा-वीर्यौ पृथक् पृथग्

Analysis

Word Lemma Parse
कोटि कोटि pos=n,comp=y
शत शत pos=n,comp=y
वृतौ वृ pos=va,g=m,c=1,n=d,f=part
pos=i
अपि अपि pos=i
गजो गज pos=n,g=m,c=1,n=s
गवय गवय pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
वानर वानर pos=n,comp=y
इन्द्रौ इन्द्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i