Original

विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः ।प्लवोडुपप्रतारश्च नैवात्र मम रोचते ॥ २९ ॥

Segmented

विस्तीर्णम् च एव नः सैन्यम् हन्यात् छिद्रेषु वै परः प्लव-उडुप-प्रतारः च न एव अत्र मम रोचते

Analysis

Word Lemma Parse
विस्तीर्णम् विस्तृ pos=va,g=n,c=2,n=s,f=part
pos=i
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
छिद्रेषु छिद्र pos=n,g=n,c=7,n=p
वै वै pos=i
परः पर pos=n,g=m,c=1,n=s
प्लव प्लव pos=n,comp=y
उडुप उडुप pos=n,comp=y
प्रतारः प्रतार pos=n,g=m,c=1,n=s
pos=i
pos=i
एव एव pos=i
अत्र अत्र pos=i
मम मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat