Original

तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः ।समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः ॥ २५ ॥

Segmented

तत्र अन्ये व्याहरन्ति स्म वानराः पटु-मानिनः समर्था लङ्घने सिन्धोः न तु कृत्स्नस्य वानराः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
व्याहरन्ति व्याहृ pos=v,p=3,n=p,l=lat
स्म स्म pos=i
वानराः वानर pos=n,g=m,c=1,n=p
पटु पटु pos=a,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
समर्था समर्थ pos=a,g=m,c=1,n=p
लङ्घने लङ्घन pos=n,g=n,c=7,n=s
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
pos=i
तु तु pos=i
कृत्स्नस्य कृत्स्न pos=a,g=m,c=6,n=s
वानराः वानर pos=n,g=m,c=1,n=p