Original

निवसन्ती निराबाधा तथैव गिरिसानुषु ।उपायाद्धरिसेना सा क्षारोदमथ सागरम् ॥ २१ ॥

Segmented

निवसन्ती निराबाधा तथा एव गिरि-सानुषु उपायतः हरि-सेना सा क्षारोदम् अथ सागरम्

Analysis

Word Lemma Parse
निवसन्ती निवस् pos=va,g=f,c=1,n=s,f=part
निराबाधा निराबाध pos=a,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
गिरि गिरि pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
उपायतः उपाय pos=n,g=m,c=5,n=s
हरि हरि pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
क्षारोदम् क्षारोद pos=n,g=m,c=2,n=s
अथ अथ pos=i
सागरम् सागर pos=n,g=m,c=2,n=s