Original

नलनीलाङ्गदक्राथमैन्दद्विविदपालिता ।ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥ १९ ॥

Segmented

नल-नील-अङ्गद-क्राथ-मैन्द-द्विविद-पालिता ययौ सु महती सेना राघवस्य अर्थ-सिद्धये

Analysis

Word Lemma Parse
नल नल pos=n,comp=y
नील नील pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
क्राथ क्राथ pos=n,comp=y
मैन्द मैन्द pos=n,comp=y
द्विविद द्विविद pos=n,comp=y
पालिता पालय् pos=va,g=f,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
सु सु pos=i
महती महत् pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s