Original

प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम् ।सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥ १८ ॥

Segmented

प्रबभौ हरि-सैन्यम् तत् शाल-ताल-शिला-आयुधम् सु महा-शालि-भवनम् यथा सूर्य-उदयम् प्रति

Analysis

Word Lemma Parse
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शाल शाल pos=n,comp=y
ताल ताल pos=n,comp=y
शिला शिला pos=n,comp=y
आयुधम् आयुध pos=n,g=n,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
शालि शालि pos=n,comp=y
भवनम् भवन pos=n,g=n,c=1,n=s
यथा यथा pos=i
सूर्य सूर्य pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i