Original

बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः ।वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥ १७ ॥

Segmented

बद्ध-गोधा-अङ्गुलि-त्राणौ राघवौ तत्र रेजतुः वृतौ हरि-महामात्रैः चन्द्र-सूर्यौ ग्रहैः इव

Analysis

Word Lemma Parse
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
त्राणौ त्राण pos=n,g=m,c=1,n=d
राघवौ राघव pos=n,g=m,c=1,n=d
तत्र तत्र pos=i
रेजतुः राज् pos=v,p=3,n=d,l=lit
वृतौ वृ pos=va,g=m,c=1,n=d,f=part
हरि हरि pos=n,comp=y
महामात्रैः महामात्र pos=n,g=m,c=3,n=p
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
ग्रहैः ग्रह pos=n,g=m,c=3,n=p
इव इव pos=i