Original

तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव ।प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ॥ १५ ॥

Segmented

तेन व्यूढेन सैन्येन लोकान् उद्वर्तयन्न् इव प्रययौ राघवः श्रीमान् सुग्रीव-सहितः तदा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
व्यूढेन व्यूह् pos=va,g=n,c=3,n=s,f=part
सैन्येन सैन्य pos=n,g=n,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
उद्वर्तयन्न् उद्वर्तय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सुग्रीव सुग्रीव pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i