Original

ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः ।तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥ १४ ॥

Segmented

ततस् तेषु हरि-इन्द्रेषु समावृत्तेषु सर्वशः तिथौ प्रशस्ते नक्षत्रे मुहूर्ते च अभिपूजिते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
हरि हरि pos=n,comp=y
इन्द्रेषु इन्द्र pos=n,g=m,c=7,n=p
समावृत्तेषु समावृत् pos=va,g=m,c=7,n=p,f=part
सर्वशः सर्वशस् pos=i
तिथौ तिथि pos=n,g=m,c=7,n=s
प्रशस्ते प्रशंस् pos=va,g=m,c=7,n=s,f=part
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=n,c=7,n=s
pos=i
अभिपूजिते अभिपूजय् pos=va,g=n,c=7,n=s,f=part