Original

स वानरमहालोकः पूर्णसागरसंनिभः ।निवेशमकरोत्तत्र सुग्रीवानुमते तदा ॥ १३ ॥

Segmented

स वानर-महा-लोकः पूर्ण-सागर-संनिभः निवेशम् अकरोत् तत्र सुग्रीव-अनुमते तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
महा महत् pos=a,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
पूर्ण पूर्ण pos=a,comp=y
सागर सागर pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
निवेशम् निवेश pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
सुग्रीव सुग्रीव pos=n,comp=y
अनुमते अनुमत pos=n,g=n,c=7,n=s
तदा तदा pos=i