Original

स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात् ।धन्वी चरन्पार्थ पुरा मयैव दृष्टो गिरेरृष्यमूकस्य सानौ ॥ ८ ॥

Segmented

स च अपि राजा सह लक्ष्मणेन वने निवासम् पितुः एव शासनात् धन्वी चरन् पार्थ पुरा मया एव दृष्टो गिरेः ऋष्यमूकस्य सानौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
एव एव pos=i
शासनात् शासन pos=n,g=n,c=5,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
मया मद् pos=n,g=,c=3,n=s
एव एव pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
गिरेः गिरि pos=n,g=m,c=6,n=s
ऋष्यमूकस्य ऋष्यमूक pos=n,g=m,c=6,n=s
सानौ सानु pos=n,g=m,c=7,n=s