Original

स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां युधिष्ठिरं भीमसेनार्जुनौ च ।संस्मृत्य रामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः ॥ ५ ॥

Segmented

स सर्व-विद् द्रौपदीम् प्रेक्ष्य कृष्णाम् युधिष्ठिरम् भीमसेन-अर्जुनौ च संस्मृत्य रामम् मनसा महात्मा तपस्वि-मध्ये अस्मयत अमित-ओजाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
pos=i
संस्मृत्य संस्मृ pos=vi
रामम् राम pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तपस्वि तपस्विन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
अस्मयत स्मि pos=v,p=3,n=s,l=lan
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s