Original

अपेत्य राष्ट्राद्वसतां तु तेषामृषिः पुराणोऽतिथिराजगाम ।तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम् ॥ ४ ॥

Segmented

अपेत्य राष्ट्रात् वसताम् तु तेषाम् ऋषिः पुराणो ऽतिथिः आजगाम तम् आश्रमम् तीव्र-समृद्ध-तेजाः मार्कण्डेयः श्रीमताम् पाण्डवानाम्

Analysis

Word Lemma Parse
अपेत्य अपे pos=vi
राष्ट्रात् राष्ट्र pos=n,g=n,c=5,n=s
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुराणो पुराण pos=a,g=m,c=1,n=s
ऽतिथिः अतिथि pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तीव्र तीव्र pos=a,comp=y
समृद्ध समृध् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
मार्कण्डेयः मार्कण्डेय pos=n,g=m,c=1,n=s
श्रीमताम् श्रीमत् pos=a,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p