Original

इष्टीश्च पित्र्याणि तथाग्रियाणि महावने वसतां पाण्डवानाम् ।पुरोहितः सर्वसमृद्धतेजाश्चकार धौम्यः पितृवत्कुरूणाम् ॥ ३ ॥

Segmented

इष्टीः च पित्र्याणि तथा अग्रियानि महा-वने वसताम् पाण्डवानाम् पुरोहितः सर्व-समृद्ध-तेजाः चकार धौम्यः पितृ-वत् कुरूणाम्

Analysis

Word Lemma Parse
इष्टीः इष्टि pos=n,g=f,c=2,n=p
pos=i
पित्र्याणि पित्र्य pos=n,g=n,c=2,n=p
तथा तथा pos=i
अग्रियानि अग्रिय pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
समृद्ध समृध् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
धौम्यः धौम्य pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p