Original

यतींश्च सर्वान्स मुनींश्च राजा तस्मिन्वने मूलफलैरुदग्रैः ।द्विजातिमुख्यानृषभः कुरूणां संतर्पयामास महानुभावः ॥ २ ॥

Segmented

यतींः च सर्वान् स मुनींः च राजा तस्मिन् वने मूल-फलैः उदग्रैः द्विजाति-मुख्यान् ऋषभः कुरूणाम् संतर्पयामास महा-अनुभावः

Analysis

Word Lemma Parse
यतींः यति pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
मुनींः मुनि pos=n,g=m,c=2,n=p
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
मूल मूल pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
उदग्रैः उदग्र pos=a,g=n,c=3,n=p
द्विजाति द्विजाति pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
संतर्पयामास संतर्पय् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s