Original

यथाप्रतिज्ञं च महानुभाव कृच्छ्रं वने वासमिमं निरुष्य ।ततः श्रियं तेजसा स्वेन दीप्तामादास्यसे पार्थिव कौरवेभ्यः ॥ १७ ॥

Segmented

यथाप्रतिज्ञम् च महा-अनुभावैः कृच्छ्रम् वने वासम् इमम् निरुष्य ततः श्रियम् तेजसा स्वेन दीप्ताम् आदास्यसे पार्थिव कौरवेभ्यः

Analysis

Word Lemma Parse
यथाप्रतिज्ञम् यथाप्रतिज्ञम् pos=i
pos=i
महा महत् pos=a,comp=y
अनुभावैः अनुभाव pos=n,g=m,c=8,n=s
कृच्छ्रम् कृच्छ्र pos=a,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
निरुष्य निर्वस् pos=vi
ततः ततस् pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
आदास्यसे आदा pos=v,p=2,n=s,l=lrt
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
कौरवेभ्यः कौरव pos=n,g=m,c=5,n=p