Original

सत्येन धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य ।यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्थ ॥ १६ ॥

Segmented

सत्येन धर्मेण यथार्ह-वृत्त्या ह्रिया तथा सर्व-भूतानि अतीत्य यशः च तेजः च ते अपि दीप्तम् विभावसोः भास्करस्य इव पार्थ

Analysis

Word Lemma Parse
सत्येन सत्य pos=n,g=n,c=3,n=s
धर्मेण धर्म pos=n,g=n,c=3,n=s
यथार्ह यथार्ह pos=a,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
ह्रिया ह्री pos=n,g=f,c=3,n=s
तथा तथा pos=i
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
अतीत्य अती pos=vi
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
विभावसोः विभावसु pos=n,g=m,c=6,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
इव इव pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s